Śrīsahajasiddhi

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Śrīsahajasiddhi

namaḥ śrīvajranāthāya

 

sahajasiddhiṃ pravakṣyāmi sattvānugrahahetunā|

homayāgatapotītaṃ ādikarmikavarjitaṃ||1||

 

sahajavastusvarūpaṃ tu sāntyadiddhir ucyate|

sahajasiddhir bhavet tasmāt [avācyaṃ] sahajaṃ smṛtaṃ||2||

 

khadhātau ca bhagaṃ dhyātvā madhye kurvīta bhāvanā

cakrapūrvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ||3||

 

khadhātāv iti padmeti jñānaṃ bhagam iti smṛtam|

bhāvaneti samāpatti tatsukhaṃ cakram ucyate||4||

 

yathānyāyaṃ svasaṃvedyaṃ bodhicittan tu devatā

yathodayaṃ bhavet śūnyaṃ dvividhaṃ sahajaṃ sthitam||5||

 

yoṣitā tu bhavet prajñā upāyaḥ puruṣaḥ smṛtam

paścād anayor dvaividhyaṃ vivṛti[saṃvṛti]bhedataḥ||6||

 

pūṃṣi tāvat dvaividhyaṃ śukraṃ tasya sukhaṃ ca vā|

prajñāyām api yathā pūṃsi śukraṃ tasya sukhaṃ ca vā||7||

 

ataḥ eva hi ānandaḥ caturṇāṃ saṃprabhedataḥ|

 

(1)

 

sahajaṃ caturvidhaṃ yasmāt samyaksaṃbuddhabhāṣitaṃ||8||

 

ānandena sukhaṃ kiñcit paramānandaṃ tadadhikam|

viramānandaṃ virāgaḥ syāt sahajānandaṃ tu śeṣataḥ||9||

 

prathamaṃ [sparśakāṅkṣā ca] dvitīyaṃ sukhabodhakam|

tṛtīyaṃ rāganāśatvaṃ caturthaṃ tena bhaṇyate||10||

 

[prathamaṃ] uṣmāyate prajñā dvitīyaṃ dhūma[va]tī bhavet|

tṛtīye tyajati sphalī caturthe jvalitā yathā||11||

 

caṇḍāli [ =] jvalate nābhau dahati pañcatathāgatān|

dahati locanādīn dagdhe ham sravate śaśī||12||

 

pūrvaṃ yadva [c ca] dvaividhyaṃ bodhicittaṃ kṛtaṃ ji [naiḥ]|

tadvad atrāpi draṣṭavyaṃ prajñāvajrasamāgamaṃ||13||

 

rūpaṃ śabdaḥ tathā gandho [ra]saḥ sparśas tathaiva ca|

 

(2)

 

dharmadhātusvabhāvaś ca yathā īrṣyeṇa caryate|

ekaikāyatane [nandah sa] draṣṭavyaḥ [catuścatuḥ] ||14||

 

nānyena kathayate sahajaṃ na kasminn api labhyate|



[ātmanā] jñāyate puṇyaguruṃ prabodhasevayā||15||

śrīḍombiherukapādakṛtāyāṃ sahajasiddhau sahajanirdeśaḥ prathamaḥ|

 

II

 

hīnamadhyamotkṛṣṭāni anyāni yāni tāni ca|

sarve tāni samānī[ti] draṣṭavyāni tattvabhāvanaiḥ||1||

 

hīnaṃ sukṣmapadārthaṃ tu utkṛṣṭaṃ bhāvam ucyate|

madhyamaṃ varjitaṃ dvābhyāṃ anyānīti ṣaḍindriyam||2||

 

sthiracalā yāni tānīti hīnakalāni|

[samā]ni tulya ceṣṭāni samarasaṃ tattvabhāvanaiḥ||3||

 

samaṃ tulyaṃ ity uktaṃ ta[d e]vaikarasaṃ smṛtam|

samarasaṃ ekabhāvyaṃ tu etenārthena bhaṇyate||4||

 

kulāni bhajate loke pañcasaṃkhyāni ca|

kulasevā[ = vayā] bhavet siddhiḥ sarvakāmapradā śubhā||5||

 

(3)

 

akṣobhayaś cāmitābhaś ca ratnasaṃbhava bhūpatiḥ|

amoghaś ca tathā proktā sattvānāṃ siddhihetunā||6||

 

akṣobhyaḥ vajram ity uktaṃ amitābha padmam eva ca|

ratnasaṃbhavaḥ ratnaṃ vairocana tathāgata [ś ca]||7||

 

amoghaḥ karma ity uktam kulāny etāni saṃkṣipet|

kulasevā [ = vayā ] bhavet siddhiḥ samyaksaṃbuddhabhāṣitam||8||

 

trāse na rocate loke hakārādikulāni tu|

mūḍhānām upadeśo hi prakopāya na śāntaye||9||

 

hevajro jñāyate tena śraddhayā vā śrute sati|

gopitaṃ durbhagasattveṣu [subhagebhyaś ca] kathyate||10||

 

samayāni sevitavyāni daśasaṃkhyā kṛtāni ca|

[sahajatvāt dvidhā] bhedāt pañcapañca pṛthak pṛthak||11||

 

gakārādi hakārādi antamadhyādi ādivā|

nakārād eko bhayād vā gupta lokapravādataḥ||12||

 

bāhye kṛṣṇavarṇaṃ ca śuklavarṇaṃ raktaṃ ca|

śyāmapītaṃ ca varṇabhedena jñāsyante tathāgatāḥ||13||

 

sahajasaṃgataṃ hi jagat sarvaṃ yad uta bhuvanatrayam|

tenaiva vyāpitaṃ [sarvaṃ] pānamaḥ ya jagat||14||

 

evaṃ matvā tu yogī ahaṃ etādṛśo dhruvam

 

(4)

 

vicāryate mahādhīmān surataṃ sahajānandavat||15||

 

khāne pāne tathā [snāne] jāgratah svapne'pi cintayet|

sātatyaṃ tu tato yānti sukh[ā]vaty[abhi]kāṅkṣiṇaḥ||16||

 

śrīḍombiherukapādakṛtāyāṃ sahajasiddhau samayatattvanirdeśaḥ

dvitīyaḥ|

 

III

 

yad uktaṃ bāhyaṃ ca yat tu samomathevatāyane|

hevajrayoginītantre paścād vīrasya kathyate||1||

 

cātrasyātatrasyatpātu brahmā saucatāḥ|

sadā śaucyan tu kartavyaṃ na kāyācitavācane||2||

 

puṇyajñānena śocyante svasaṃvedyasukhena vā|

svasaṃvedyātmikā śuddhiḥ nānyaśuddhyā vimucyate||3||

 

vedāsāvedāvṛtena caryā seti nidarśitā|

sevayā sevakānāṃ tu caret sā caryeti smṛta||4||

 

siddhilabdho'pi yaḥ śiṣyaḥ guruvan nābhivandayet|

avīcyādiviśo'pi syāt kṣaṇāt gurūktilaṅ ghanāt||5||

 

(5)

 

bhāvyate hi jagat sarvaṃ manasā yan na bhāvyate|

sarvadharmaparijñānaṃ bhāvanā naiva bhāvanā||6||

 

sthiracalā ye bhāvā latāgulmatṛṇādayaḥ|

bhāvayet vai paraṃ tattvaṃ ātmabhāvasvarūpakam||7||

 

teṣām evaṃ paraṃ nātra svasaṃvedyamahāsukha|

svasaṃvedyā bhavet siddhiḥ svasaṃvedyā hi bhāvanā||8||

 

svasaṃvedyamayaṃ karma bhāvanā karma jāyate|

svayaṃ kartā svayaṃ hartā svayaṃ rājā svayaṃ prabhūḥ|| 9||

 

rāgadveṣaṃ tathaive[rṣyā]moho māno tathaiva ca|

pañcakleśā tu draṣṭavyā vidyārājño mahāsukhāt||10||

 

avabhuktāmapi...........................................................

.................................................................................. ||11||

 

tato yānti sukhāvatyāṃ siddhavīro mahāsukha|

paramārthaṃ samā[śri]tya sarvākāreṇa tiṣṭhati||12||

 

[siddhisamaye] pañcabhijño'pi bhavati|

divya cakṣuḥ divya śrota divyaghrāṇaḥ divya sparśaḥ divya rasaḥ divya

 

(6)

 

manokāyaḥ anyatra sthitā saṃbhogasamanvitaśceti||

śrīḍombiherukapādakṛtāyāṃ sahajasiddhau samaya siddhinirṇay-

anirdeśaḥ [tṛtīyaḥ]||

 

śrīḍombiherukapādakṛtīḥ sahajasiddhiḥ samāptā||

 

(7)